A 413-12 Tājikabhūṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/12
Title: Tājikabhūṣaṇa
Dimensions: 22 x 14.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:
Reel No. A 413-12 Inventory No. 74929
Title Tājikabhūṣaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, disordered and missing
Size 22.0 x 15.0 cm
Folios 43
Lines per Folio 9–10
Foliation figures in the lower right-hand margin on the recto
Scribe Durgādatta
Date of Copying SAM 1912
Place of Deposit NAK
Accession No. 3/104
Manuscript Features
Very disordered filming.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ
bhaktir bhaktajanasya yasya bhavati prītiḥ pratīti(2)pradā
sneho vaṃśaparaṃparāparigataḥ sarvābhilāṣapradaḥ
soyaṃ sarvasurāsureṃdranika(3)rārādhyo ’stu lambodaro
bhūyo garjanavighnatarjanaparaḥ śreyaskato naḥ sadā 1
tū(4)rṇaṃ yat karuṇākaṭākṣakaṇikā sampūrṇa siddhayai bhavet
tāṃvāṇīṃ praṇipatya sa(5)tyanirataṃ śrīḍhuṃḍhirājaṃ gurum
sāraṃ tājikavāridher niravadheḥ proddhṛtya (6) pīyūṣavat
kurve tājikabhūṣaṇaṃ gaṇapater bhakto gaṇeśaḥ sudhīḥ 2 (fol. 1v1–6)
End
śrīmanmaṃgalamūrttipādakama[la]dvandvātisevodbhava (!)
sphūrtyā koma(7)lavāgvilāsavilasat pādyā nadhyaṃ saṃbhṛśam (!)
etat tājikabhūṣaṇaṃ suga(8)ṇaka prītyai cakārādarād
ālokyādyakṛtīr gaṇakaḥ śrīḍhuṇḍirājā(9)tmajaḥ 10 (!) (fol. 43v6–9)
Colophon
iti śrīmad daivajñaḍhuṇḍhirājaviracite (!) tājikabhūṣaṇe bhojanacintādhyāyaḥ samāptaḥ miti caita sudī sāyaṃ caturddaśyāṃ ravau dine netraikanavabhūyāte (1912) durgādatta arīracat (fol. 43v9–10)
Microfilm Details
Reel No. A 413/12
Date of Filming 27-07-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 07-12-2005
Bibliography