A 413-12 Tājikabhūṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/12
Title: Tājikabhūṣaṇa
Dimensions: 22 x 14.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:


Reel No. A 413-12 Inventory No. 74929

Title Tājikabhūṣaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, disordered and missing

Size 22.0 x 15.0 cm

Folios 43

Lines per Folio 9–10

Foliation figures in the lower right-hand margin on the recto

Scribe Durgādatta

Date of Copying SAM 1912

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

Very disordered filming.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

bhaktir bhaktajanasya yasya bhavati prītiḥ pratīti(2)pradā

sneho vaṃśaparaṃparāparigataḥ sarvābhilāṣapradaḥ

soyaṃ sarvasurāsureṃdranika(3)rārādhyo ’stu lambodaro

bhūyo garjanavighnatarjanaparaḥ śreyaskato naḥ sadā 1

tū(4)rṇaṃ yat karuṇākaṭākṣakaṇikā sampūrṇa siddhayai bhavet

tāṃvāṇīṃ praṇipatya sa(5)tyanirataṃ śrīḍhuṃḍhirājaṃ gurum

sāraṃ tājikavāridher niravadheḥ proddhṛtya (6) pīyūṣavat

kurve tājikabhūṣaṇaṃ gaṇapater bhakto gaṇeśaḥ sudhīḥ 2 (fol. 1v1–6)

End

śrīmanmaṃgalamūrttipādakama[la]dvandvātisevodbhava (!)

sphūrtyā koma(7)lavāgvilāsavilasat pādyā nadhyaṃ saṃbhṛśam (!)

etat tājikabhūṣaṇaṃ suga(8)ṇaka prītyai cakārādarād

ālokyādyakṛtīr gaṇakaḥ śrīḍhuṇḍirājā(9)tmajaḥ 10  (!) (fol. 43v6–9)

Colophon

iti śrīmad daivajñaḍhuṇḍhirājaviracite (!) tājikabhūṣaṇe bhojanacintādhyāyaḥ samāptaḥ miti caita sudī sāyaṃ caturddaśyāṃ ravau dine netraikanavabhūyāte (1912) durgādatta arīracat (fol. 43v9–10)

Microfilm Details

Reel No. A 413/12

Date of Filming 27-07-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-12-2005

Bibliography